Declension table of ?anabhivādya

Deva

NeuterSingularDualPlural
Nominativeanabhivādyam anabhivādye anabhivādyāni
Vocativeanabhivādya anabhivādye anabhivādyāni
Accusativeanabhivādyam anabhivādye anabhivādyāni
Instrumentalanabhivādyena anabhivādyābhyām anabhivādyaiḥ
Dativeanabhivādyāya anabhivādyābhyām anabhivādyebhyaḥ
Ablativeanabhivādyāt anabhivādyābhyām anabhivādyebhyaḥ
Genitiveanabhivādyasya anabhivādyayoḥ anabhivādyānām
Locativeanabhivādye anabhivādyayoḥ anabhivādyeṣu

Compound anabhivādya -

Adverb -anabhivādyam -anabhivādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria