सुबन्तावली ?अनभिवाद्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनभिवाद्यम् अनभिवाद्ये अनभिवाद्यानि
सम्बोधनम्अनभिवाद्य अनभिवाद्ये अनभिवाद्यानि
द्वितीयाअनभिवाद्यम् अनभिवाद्ये अनभिवाद्यानि
तृतीयाअनभिवाद्येन अनभिवाद्याभ्याम् अनभिवाद्यैः
चतुर्थीअनभिवाद्याय अनभिवाद्याभ्याम् अनभिवाद्येभ्यः
पञ्चमीअनभिवाद्यात् अनभिवाद्याभ्याम् अनभिवाद्येभ्यः
षष्ठीअनभिवाद्यस्य अनभिवाद्ययोः अनभिवाद्यानाम्
सप्तमीअनभिवाद्ये अनभिवाद्ययोः अनभिवाद्येषु

समास अनभिवाद्य

अव्यय ॰अनभिवाद्यम् ॰अनभिवाद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria