Declension table of anāśrita

Deva

MasculineSingularDualPlural
Nominativeanāśritaḥ anāśritau anāśritāḥ
Vocativeanāśrita anāśritau anāśritāḥ
Accusativeanāśritam anāśritau anāśritān
Instrumentalanāśritena anāśritābhyām anāśritaiḥ anāśritebhiḥ
Dativeanāśritāya anāśritābhyām anāśritebhyaḥ
Ablativeanāśritāt anāśritābhyām anāśritebhyaḥ
Genitiveanāśritasya anāśritayoḥ anāśritānām
Locativeanāśrite anāśritayoḥ anāśriteṣu

Compound anāśrita -

Adverb -anāśritam -anāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria