Declension table of ?anāyattavṛtti

Deva

MasculineSingularDualPlural
Nominativeanāyattavṛttiḥ anāyattavṛttī anāyattavṛttayaḥ
Vocativeanāyattavṛtte anāyattavṛttī anāyattavṛttayaḥ
Accusativeanāyattavṛttim anāyattavṛttī anāyattavṛttīn
Instrumentalanāyattavṛttinā anāyattavṛttibhyām anāyattavṛttibhiḥ
Dativeanāyattavṛttaye anāyattavṛttibhyām anāyattavṛttibhyaḥ
Ablativeanāyattavṛtteḥ anāyattavṛttibhyām anāyattavṛttibhyaḥ
Genitiveanāyattavṛtteḥ anāyattavṛttyoḥ anāyattavṛttīnām
Locativeanāyattavṛttau anāyattavṛttyoḥ anāyattavṛttiṣu

Compound anāyattavṛtti -

Adverb -anāyattavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria