सुबन्तावली ?अनायत्तवृत्ति

Roma

पुमान्एकद्विबहु
प्रथमाअनायत्तवृत्तिः अनायत्तवृत्ती अनायत्तवृत्तयः
सम्बोधनम्अनायत्तवृत्ते अनायत्तवृत्ती अनायत्तवृत्तयः
द्वितीयाअनायत्तवृत्तिम् अनायत्तवृत्ती अनायत्तवृत्तीन्
तृतीयाअनायत्तवृत्तिना अनायत्तवृत्तिभ्याम् अनायत्तवृत्तिभिः
चतुर्थीअनायत्तवृत्तये अनायत्तवृत्तिभ्याम् अनायत्तवृत्तिभ्यः
पञ्चमीअनायत्तवृत्तेः अनायत्तवृत्तिभ्याम् अनायत्तवृत्तिभ्यः
षष्ठीअनायत्तवृत्तेः अनायत्तवृत्त्योः अनायत्तवृत्तीनाम्
सप्तमीअनायत्तवृत्तौ अनायत्तवृत्त्योः अनायत्तवृत्तिषु

समास अनायत्तवृत्ति

अव्यय ॰अनायत्तवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria