Declension table of ?anāyatanavat

Deva

MasculineSingularDualPlural
Nominativeanāyatanavān anāyatanavantau anāyatanavantaḥ
Vocativeanāyatanavan anāyatanavantau anāyatanavantaḥ
Accusativeanāyatanavantam anāyatanavantau anāyatanavataḥ
Instrumentalanāyatanavatā anāyatanavadbhyām anāyatanavadbhiḥ
Dativeanāyatanavate anāyatanavadbhyām anāyatanavadbhyaḥ
Ablativeanāyatanavataḥ anāyatanavadbhyām anāyatanavadbhyaḥ
Genitiveanāyatanavataḥ anāyatanavatoḥ anāyatanavatām
Locativeanāyatanavati anāyatanavatoḥ anāyatanavatsu

Compound anāyatanavat -

Adverb -anāyatanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria