सुबन्तावली ?अनायतनवत्

Roma

पुमान्एकद्विबहु
प्रथमाअनायतनवान् अनायतनवन्तौ अनायतनवन्तः
सम्बोधनम्अनायतनवन् अनायतनवन्तौ अनायतनवन्तः
द्वितीयाअनायतनवन्तम् अनायतनवन्तौ अनायतनवतः
तृतीयाअनायतनवता अनायतनवद्भ्याम् अनायतनवद्भिः
चतुर्थीअनायतनवते अनायतनवद्भ्याम् अनायतनवद्भ्यः
पञ्चमीअनायतनवतः अनायतनवद्भ्याम् अनायतनवद्भ्यः
षष्ठीअनायतनवतः अनायतनवतोः अनायतनवताम्
सप्तमीअनायतनवति अनायतनवतोः अनायतनवत्सु

समास अनायतनवत्

अव्यय ॰अनायतनवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria