Declension table of anāryajuṣṭa

Deva

MasculineSingularDualPlural
Nominativeanāryajuṣṭaḥ anāryajuṣṭau anāryajuṣṭāḥ
Vocativeanāryajuṣṭa anāryajuṣṭau anāryajuṣṭāḥ
Accusativeanāryajuṣṭam anāryajuṣṭau anāryajuṣṭān
Instrumentalanāryajuṣṭena anāryajuṣṭābhyām anāryajuṣṭaiḥ anāryajuṣṭebhiḥ
Dativeanāryajuṣṭāya anāryajuṣṭābhyām anāryajuṣṭebhyaḥ
Ablativeanāryajuṣṭāt anāryajuṣṭābhyām anāryajuṣṭebhyaḥ
Genitiveanāryajuṣṭasya anāryajuṣṭayoḥ anāryajuṣṭānām
Locativeanāryajuṣṭe anāryajuṣṭayoḥ anāryajuṣṭeṣu

Compound anāryajuṣṭa -

Adverb -anāryajuṣṭam -anāryajuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria