Declension table of ?anārabhyādhīta

Deva

MasculineSingularDualPlural
Nominativeanārabhyādhītaḥ anārabhyādhītau anārabhyādhītāḥ
Vocativeanārabhyādhīta anārabhyādhītau anārabhyādhītāḥ
Accusativeanārabhyādhītam anārabhyādhītau anārabhyādhītān
Instrumentalanārabhyādhītena anārabhyādhītābhyām anārabhyādhītaiḥ anārabhyādhītebhiḥ
Dativeanārabhyādhītāya anārabhyādhītābhyām anārabhyādhītebhyaḥ
Ablativeanārabhyādhītāt anārabhyādhītābhyām anārabhyādhītebhyaḥ
Genitiveanārabhyādhītasya anārabhyādhītayoḥ anārabhyādhītānām
Locativeanārabhyādhīte anārabhyādhītayoḥ anārabhyādhīteṣu

Compound anārabhyādhīta -

Adverb -anārabhyādhītam -anārabhyādhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria