सुबन्तावली ?अनारभ्याधीत

Roma

पुमान्एकद्विबहु
प्रथमाअनारभ्याधीतः अनारभ्याधीतौ अनारभ्याधीताः
सम्बोधनम्अनारभ्याधीत अनारभ्याधीतौ अनारभ्याधीताः
द्वितीयाअनारभ्याधीतम् अनारभ्याधीतौ अनारभ्याधीतान्
तृतीयाअनारभ्याधीतेन अनारभ्याधीताभ्याम् अनारभ्याधीतैः अनारभ्याधीतेभिः
चतुर्थीअनारभ्याधीताय अनारभ्याधीताभ्याम् अनारभ्याधीतेभ्यः
पञ्चमीअनारभ्याधीतात् अनारभ्याधीताभ्याम् अनारभ्याधीतेभ्यः
षष्ठीअनारभ्याधीतस्य अनारभ्याधीतयोः अनारभ्याधीतानाम्
सप्तमीअनारभ्याधीते अनारभ्याधीतयोः अनारभ्याधीतेषु

समास अनारभ्याधीत

अव्यय ॰अनारभ्याधीतम् ॰अनारभ्याधीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria