Declension table of ?anṛgvedavinīta

Deva

MasculineSingularDualPlural
Nominativeanṛgvedavinītaḥ anṛgvedavinītau anṛgvedavinītāḥ
Vocativeanṛgvedavinīta anṛgvedavinītau anṛgvedavinītāḥ
Accusativeanṛgvedavinītam anṛgvedavinītau anṛgvedavinītān
Instrumentalanṛgvedavinītena anṛgvedavinītābhyām anṛgvedavinītaiḥ anṛgvedavinītebhiḥ
Dativeanṛgvedavinītāya anṛgvedavinītābhyām anṛgvedavinītebhyaḥ
Ablativeanṛgvedavinītāt anṛgvedavinītābhyām anṛgvedavinītebhyaḥ
Genitiveanṛgvedavinītasya anṛgvedavinītayoḥ anṛgvedavinītānām
Locativeanṛgvedavinīte anṛgvedavinītayoḥ anṛgvedavinīteṣu

Compound anṛgvedavinīta -

Adverb -anṛgvedavinītam -anṛgvedavinītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria