सुबन्तावली ?अनृग्वेदविनीत

Roma

पुमान्एकद्विबहु
प्रथमाअनृग्वेदविनीतः अनृग्वेदविनीतौ अनृग्वेदविनीताः
सम्बोधनम्अनृग्वेदविनीत अनृग्वेदविनीतौ अनृग्वेदविनीताः
द्वितीयाअनृग्वेदविनीतम् अनृग्वेदविनीतौ अनृग्वेदविनीतान्
तृतीयाअनृग्वेदविनीतेन अनृग्वेदविनीताभ्याम् अनृग्वेदविनीतैः अनृग्वेदविनीतेभिः
चतुर्थीअनृग्वेदविनीताय अनृग्वेदविनीताभ्याम् अनृग्वेदविनीतेभ्यः
पञ्चमीअनृग्वेदविनीतात् अनृग्वेदविनीताभ्याम् अनृग्वेदविनीतेभ्यः
षष्ठीअनृग्वेदविनीतस्य अनृग्वेदविनीतयोः अनृग्वेदविनीतानाम्
सप्तमीअनृग्वेदविनीते अनृग्वेदविनीतयोः अनृग्वेदविनीतेषु

समास अनृग्वेदविनीत

अव्यय ॰अनृग्वेदविनीतम् ॰अनृग्वेदविनीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria