Declension table of ?amuktaviśrambhā

Deva

FeminineSingularDualPlural
Nominativeamuktaviśrambhā amuktaviśrambhe amuktaviśrambhāḥ
Vocativeamuktaviśrambhe amuktaviśrambhe amuktaviśrambhāḥ
Accusativeamuktaviśrambhām amuktaviśrambhe amuktaviśrambhāḥ
Instrumentalamuktaviśrambhayā amuktaviśrambhābhyām amuktaviśrambhābhiḥ
Dativeamuktaviśrambhāyai amuktaviśrambhābhyām amuktaviśrambhābhyaḥ
Ablativeamuktaviśrambhāyāḥ amuktaviśrambhābhyām amuktaviśrambhābhyaḥ
Genitiveamuktaviśrambhāyāḥ amuktaviśrambhayoḥ amuktaviśrambhāṇām
Locativeamuktaviśrambhāyām amuktaviśrambhayoḥ amuktaviśrambhāsu

Adverb -amuktaviśrambham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria