सुबन्तावली ?अमुक्तविश्रम्भा

Roma

स्त्रीएकद्विबहु
प्रथमाअमुक्तविश्रम्भा अमुक्तविश्रम्भे अमुक्तविश्रम्भाः
सम्बोधनम्अमुक्तविश्रम्भे अमुक्तविश्रम्भे अमुक्तविश्रम्भाः
द्वितीयाअमुक्तविश्रम्भाम् अमुक्तविश्रम्भे अमुक्तविश्रम्भाः
तृतीयाअमुक्तविश्रम्भया अमुक्तविश्रम्भाभ्याम् अमुक्तविश्रम्भाभिः
चतुर्थीअमुक्तविश्रम्भायै अमुक्तविश्रम्भाभ्याम् अमुक्तविश्रम्भाभ्यः
पञ्चमीअमुक्तविश्रम्भायाः अमुक्तविश्रम्भाभ्याम् अमुक्तविश्रम्भाभ्यः
षष्ठीअमुक्तविश्रम्भायाः अमुक्तविश्रम्भयोः अमुक्तविश्रम्भाणाम्
सप्तमीअमुक्तविश्रम्भायाम् अमुक्तविश्रम्भयोः अमुक्तविश्रम्भासु

अव्यय ॰अमुक्तविश्रम्भम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria