Declension table of ?amoghavāñchita

Deva

MasculineSingularDualPlural
Nominativeamoghavāñchitaḥ amoghavāñchitau amoghavāñchitāḥ
Vocativeamoghavāñchita amoghavāñchitau amoghavāñchitāḥ
Accusativeamoghavāñchitam amoghavāñchitau amoghavāñchitān
Instrumentalamoghavāñchitena amoghavāñchitābhyām amoghavāñchitaiḥ amoghavāñchitebhiḥ
Dativeamoghavāñchitāya amoghavāñchitābhyām amoghavāñchitebhyaḥ
Ablativeamoghavāñchitāt amoghavāñchitābhyām amoghavāñchitebhyaḥ
Genitiveamoghavāñchitasya amoghavāñchitayoḥ amoghavāñchitānām
Locativeamoghavāñchite amoghavāñchitayoḥ amoghavāñchiteṣu

Compound amoghavāñchita -

Adverb -amoghavāñchitam -amoghavāñchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria