सुबन्तावली ?अमोघवाञ्छित

Roma

पुमान्एकद्विबहु
प्रथमाअमोघवाञ्छितः अमोघवाञ्छितौ अमोघवाञ्छिताः
सम्बोधनम्अमोघवाञ्छित अमोघवाञ्छितौ अमोघवाञ्छिताः
द्वितीयाअमोघवाञ्छितम् अमोघवाञ्छितौ अमोघवाञ्छितान्
तृतीयाअमोघवाञ्छितेन अमोघवाञ्छिताभ्याम् अमोघवाञ्छितैः अमोघवाञ्छितेभिः
चतुर्थीअमोघवाञ्छिताय अमोघवाञ्छिताभ्याम् अमोघवाञ्छितेभ्यः
पञ्चमीअमोघवाञ्छितात् अमोघवाञ्छिताभ्याम् अमोघवाञ्छितेभ्यः
षष्ठीअमोघवाञ्छितस्य अमोघवाञ्छितयोः अमोघवाञ्छितानाम्
सप्तमीअमोघवाञ्छिते अमोघवाञ्छितयोः अमोघवाञ्छितेषु

समास अमोघवाञ्छित

अव्यय ॰अमोघवाञ्छितम् ॰अमोघवाञ्छितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria