Declension table of ?amitratapana

Deva

NeuterSingularDualPlural
Nominativeamitratapanam amitratapane amitratapanāni
Vocativeamitratapana amitratapane amitratapanāni
Accusativeamitratapanam amitratapane amitratapanāni
Instrumentalamitratapanena amitratapanābhyām amitratapanaiḥ
Dativeamitratapanāya amitratapanābhyām amitratapanebhyaḥ
Ablativeamitratapanāt amitratapanābhyām amitratapanebhyaḥ
Genitiveamitratapanasya amitratapanayoḥ amitratapanānām
Locativeamitratapane amitratapanayoḥ amitratapaneṣu

Compound amitratapana -

Adverb -amitratapanam -amitratapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria