सुबन्तावली ?अमित्रतपन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअमित्रतपनम् अमित्रतपने अमित्रतपनानि
सम्बोधनम्अमित्रतपन अमित्रतपने अमित्रतपनानि
द्वितीयाअमित्रतपनम् अमित्रतपने अमित्रतपनानि
तृतीयाअमित्रतपनेन अमित्रतपनाभ्याम् अमित्रतपनैः
चतुर्थीअमित्रतपनाय अमित्रतपनाभ्याम् अमित्रतपनेभ्यः
पञ्चमीअमित्रतपनात् अमित्रतपनाभ्याम् अमित्रतपनेभ्यः
षष्ठीअमित्रतपनस्य अमित्रतपनयोः अमित्रतपनानाम्
सप्तमीअमित्रतपने अमित्रतपनयोः अमित्रतपनेषु

समास अमित्रतपन

अव्यय ॰अमित्रतपनम् ॰अमित्रतपनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria