Declension table of ?ambikāputra

Deva

MasculineSingularDualPlural
Nominativeambikāputraḥ ambikāputrau ambikāputrāḥ
Vocativeambikāputra ambikāputrau ambikāputrāḥ
Accusativeambikāputram ambikāputrau ambikāputrān
Instrumentalambikāputreṇa ambikāputrābhyām ambikāputraiḥ ambikāputrebhiḥ
Dativeambikāputrāya ambikāputrābhyām ambikāputrebhyaḥ
Ablativeambikāputrāt ambikāputrābhyām ambikāputrebhyaḥ
Genitiveambikāputrasya ambikāputrayoḥ ambikāputrāṇām
Locativeambikāputre ambikāputrayoḥ ambikāputreṣu

Compound ambikāputra -

Adverb -ambikāputram -ambikāputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria