सुबन्तावली ?अम्बिकापुत्र

Roma

पुमान्एकद्विबहु
प्रथमाअम्बिकापुत्रः अम्बिकापुत्रौ अम्बिकापुत्राः
सम्बोधनम्अम्बिकापुत्र अम्बिकापुत्रौ अम्बिकापुत्राः
द्वितीयाअम्बिकापुत्रम् अम्बिकापुत्रौ अम्बिकापुत्रान्
तृतीयाअम्बिकापुत्रेण अम्बिकापुत्राभ्याम् अम्बिकापुत्रैः अम्बिकापुत्रेभिः
चतुर्थीअम्बिकापुत्राय अम्बिकापुत्राभ्याम् अम्बिकापुत्रेभ्यः
पञ्चमीअम्बिकापुत्रात् अम्बिकापुत्राभ्याम् अम्बिकापुत्रेभ्यः
षष्ठीअम्बिकापुत्रस्य अम्बिकापुत्रयोः अम्बिकापुत्राणाम्
सप्तमीअम्बिकापुत्रे अम्बिकापुत्रयोः अम्बिकापुत्रेषु

समास अम्बिकापुत्र

अव्यय ॰अम्बिकापुत्रम् ॰अम्बिकापुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria