Declension table of ?amavat

Deva

MasculineSingularDualPlural
Nominativeamavān amavantau amavantaḥ
Vocativeamavan amavantau amavantaḥ
Accusativeamavantam amavantau amavataḥ
Instrumentalamavatā amavadbhyām amavadbhiḥ
Dativeamavate amavadbhyām amavadbhyaḥ
Ablativeamavataḥ amavadbhyām amavadbhyaḥ
Genitiveamavataḥ amavatoḥ amavatām
Locativeamavati amavatoḥ amavatsu

Compound amavat -

Adverb -amavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria