सुबन्तावली ?अमवत्

Roma

पुमान्एकद्विबहु
प्रथमाअमवान् अमवन्तौ अमवन्तः
सम्बोधनम्अमवन् अमवन्तौ अमवन्तः
द्वितीयाअमवन्तम् अमवन्तौ अमवतः
तृतीयाअमवता अमवद्भ्याम् अमवद्भिः
चतुर्थीअमवते अमवद्भ्याम् अमवद्भ्यः
पञ्चमीअमवतः अमवद्भ्याम् अमवद्भ्यः
षष्ठीअमवतः अमवतोः अमवताम्
सप्तमीअमवति अमवतोः अमवत्सु

समास अमवत्

अव्यय ॰अमवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria