Declension table of ?amartyabhuvana

Deva

NeuterSingularDualPlural
Nominativeamartyabhuvanam amartyabhuvane amartyabhuvanāni
Vocativeamartyabhuvana amartyabhuvane amartyabhuvanāni
Accusativeamartyabhuvanam amartyabhuvane amartyabhuvanāni
Instrumentalamartyabhuvanena amartyabhuvanābhyām amartyabhuvanaiḥ
Dativeamartyabhuvanāya amartyabhuvanābhyām amartyabhuvanebhyaḥ
Ablativeamartyabhuvanāt amartyabhuvanābhyām amartyabhuvanebhyaḥ
Genitiveamartyabhuvanasya amartyabhuvanayoḥ amartyabhuvanānām
Locativeamartyabhuvane amartyabhuvanayoḥ amartyabhuvaneṣu

Compound amartyabhuvana -

Adverb -amartyabhuvanam -amartyabhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria