सुबन्तावली ?अमर्त्यभुवन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअमर्त्यभुवनम् अमर्त्यभुवने अमर्त्यभुवनानि
सम्बोधनम्अमर्त्यभुवन अमर्त्यभुवने अमर्त्यभुवनानि
द्वितीयाअमर्त्यभुवनम् अमर्त्यभुवने अमर्त्यभुवनानि
तृतीयाअमर्त्यभुवनेन अमर्त्यभुवनाभ्याम् अमर्त्यभुवनैः
चतुर्थीअमर्त्यभुवनाय अमर्त्यभुवनाभ्याम् अमर्त्यभुवनेभ्यः
पञ्चमीअमर्त्यभुवनात् अमर्त्यभुवनाभ्याम् अमर्त्यभुवनेभ्यः
षष्ठीअमर्त्यभुवनस्य अमर्त्यभुवनयोः अमर्त्यभुवनानाम्
सप्तमीअमर्त्यभुवने अमर्त्यभुवनयोः अमर्त्यभुवनेषु

समास अमर्त्यभुवन

अव्यय ॰अमर्त्यभुवनम् ॰अमर्त्यभुवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria