Declension table of ?amarapuṣpaka

Deva

MasculineSingularDualPlural
Nominativeamarapuṣpakaḥ amarapuṣpakau amarapuṣpakāḥ
Vocativeamarapuṣpaka amarapuṣpakau amarapuṣpakāḥ
Accusativeamarapuṣpakam amarapuṣpakau amarapuṣpakān
Instrumentalamarapuṣpakeṇa amarapuṣpakābhyām amarapuṣpakaiḥ amarapuṣpakebhiḥ
Dativeamarapuṣpakāya amarapuṣpakābhyām amarapuṣpakebhyaḥ
Ablativeamarapuṣpakāt amarapuṣpakābhyām amarapuṣpakebhyaḥ
Genitiveamarapuṣpakasya amarapuṣpakayoḥ amarapuṣpakāṇām
Locativeamarapuṣpake amarapuṣpakayoḥ amarapuṣpakeṣu

Compound amarapuṣpaka -

Adverb -amarapuṣpakam -amarapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria