सुबन्तावली ?अमरपुष्पक

Roma

पुमान्एकद्विबहु
प्रथमाअमरपुष्पकः अमरपुष्पकौ अमरपुष्पकाः
सम्बोधनम्अमरपुष्पक अमरपुष्पकौ अमरपुष्पकाः
द्वितीयाअमरपुष्पकम् अमरपुष्पकौ अमरपुष्पकान्
तृतीयाअमरपुष्पकेण अमरपुष्पकाभ्याम् अमरपुष्पकैः अमरपुष्पकेभिः
चतुर्थीअमरपुष्पकाय अमरपुष्पकाभ्याम् अमरपुष्पकेभ्यः
पञ्चमीअमरपुष्पकात् अमरपुष्पकाभ्याम् अमरपुष्पकेभ्यः
षष्ठीअमरपुष्पकस्य अमरपुष्पकयोः अमरपुष्पकाणाम्
सप्तमीअमरपुष्पके अमरपुष्पकयोः अमरपुष्पकेषु

समास अमरपुष्पक

अव्यय ॰अमरपुष्पकम् ॰अमरपुष्पकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria