Declension table of ?amanuṣyatā

Deva

FeminineSingularDualPlural
Nominativeamanuṣyatā amanuṣyate amanuṣyatāḥ
Vocativeamanuṣyate amanuṣyate amanuṣyatāḥ
Accusativeamanuṣyatām amanuṣyate amanuṣyatāḥ
Instrumentalamanuṣyatayā amanuṣyatābhyām amanuṣyatābhiḥ
Dativeamanuṣyatāyai amanuṣyatābhyām amanuṣyatābhyaḥ
Ablativeamanuṣyatāyāḥ amanuṣyatābhyām amanuṣyatābhyaḥ
Genitiveamanuṣyatāyāḥ amanuṣyatayoḥ amanuṣyatānām
Locativeamanuṣyatāyām amanuṣyatayoḥ amanuṣyatāsu

Adverb -amanuṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria