सुबन्तावली ?अमनुष्यता

Roma

स्त्रीएकद्विबहु
प्रथमाअमनुष्यता अमनुष्यते अमनुष्यताः
सम्बोधनम्अमनुष्यते अमनुष्यते अमनुष्यताः
द्वितीयाअमनुष्यताम् अमनुष्यते अमनुष्यताः
तृतीयाअमनुष्यतया अमनुष्यताभ्याम् अमनुष्यताभिः
चतुर्थीअमनुष्यतायै अमनुष्यताभ्याम् अमनुष्यताभ्यः
पञ्चमीअमनुष्यतायाः अमनुष्यताभ्याम् अमनुष्यताभ्यः
षष्ठीअमनुष्यतायाः अमनुष्यतयोः अमनुष्यतानाम्
सप्तमीअमनुष्यतायाम् अमनुष्यतयोः अमनुष्यतासु

अव्यय ॰अमनुष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria