Declension table of ?amamatva

Deva

NeuterSingularDualPlural
Nominativeamamatvam amamatve amamatvāni
Vocativeamamatva amamatve amamatvāni
Accusativeamamatvam amamatve amamatvāni
Instrumentalamamatvena amamatvābhyām amamatvaiḥ
Dativeamamatvāya amamatvābhyām amamatvebhyaḥ
Ablativeamamatvāt amamatvābhyām amamatvebhyaḥ
Genitiveamamatvasya amamatvayoḥ amamatvānām
Locativeamamatve amamatvayoḥ amamatveṣu

Compound amamatva -

Adverb -amamatvam -amamatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria