सुबन्तावली ?अममत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाअममत्वम् अममत्वे अममत्वानि
सम्बोधनम्अममत्व अममत्वे अममत्वानि
द्वितीयाअममत्वम् अममत्वे अममत्वानि
तृतीयाअममत्वेन अममत्वाभ्याम् अममत्वैः
चतुर्थीअममत्वाय अममत्वाभ्याम् अममत्वेभ्यः
पञ्चमीअममत्वात् अममत्वाभ्याम् अममत्वेभ्यः
षष्ठीअममत्वस्य अममत्वयोः अममत्वानाम्
सप्तमीअममत्वे अममत्वयोः अममत्वेषु

समास अममत्व

अव्यय ॰अममत्वम् ॰अममत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria