Declension table of ?amadyapamadyat

Deva

MasculineSingularDualPlural
Nominativeamadyapamadyan amadyapamadyantau amadyapamadyantaḥ
Vocativeamadyapamadyan amadyapamadyantau amadyapamadyantaḥ
Accusativeamadyapamadyantam amadyapamadyantau amadyapamadyataḥ
Instrumentalamadyapamadyatā amadyapamadyadbhyām amadyapamadyadbhiḥ
Dativeamadyapamadyate amadyapamadyadbhyām amadyapamadyadbhyaḥ
Ablativeamadyapamadyataḥ amadyapamadyadbhyām amadyapamadyadbhyaḥ
Genitiveamadyapamadyataḥ amadyapamadyatoḥ amadyapamadyatām
Locativeamadyapamadyati amadyapamadyatoḥ amadyapamadyatsu

Compound amadyapamadyat -

Adverb -amadyapamadyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria