सुबन्तावली ?अमद्यपमद्यत्

Roma

पुमान्एकद्विबहु
प्रथमाअमद्यपमद्यन् अमद्यपमद्यन्तौ अमद्यपमद्यन्तः
सम्बोधनम्अमद्यपमद्यन् अमद्यपमद्यन्तौ अमद्यपमद्यन्तः
द्वितीयाअमद्यपमद्यन्तम् अमद्यपमद्यन्तौ अमद्यपमद्यतः
तृतीयाअमद्यपमद्यता अमद्यपमद्यद्भ्याम् अमद्यपमद्यद्भिः
चतुर्थीअमद्यपमद्यते अमद्यपमद्यद्भ्याम् अमद्यपमद्यद्भ्यः
पञ्चमीअमद्यपमद्यतः अमद्यपमद्यद्भ्याम् अमद्यपमद्यद्भ्यः
षष्ठीअमद्यपमद्यतः अमद्यपमद्यतोः अमद्यपमद्यताम्
सप्तमीअमद्यपमद्यति अमद्यपमद्यतोः अमद्यपमद्यत्सु

समास अमद्यपमद्यत्

अव्यय ॰अमद्यपमद्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria