Declension table of ?amadhyama

Deva

MasculineSingularDualPlural
Nominativeamadhyamaḥ amadhyamau amadhyamāḥ
Vocativeamadhyama amadhyamau amadhyamāḥ
Accusativeamadhyamam amadhyamau amadhyamān
Instrumentalamadhyamena amadhyamābhyām amadhyamaiḥ amadhyamebhiḥ
Dativeamadhyamāya amadhyamābhyām amadhyamebhyaḥ
Ablativeamadhyamāt amadhyamābhyām amadhyamebhyaḥ
Genitiveamadhyamasya amadhyamayoḥ amadhyamānām
Locativeamadhyame amadhyamayoḥ amadhyameṣu

Compound amadhyama -

Adverb -amadhyamam -amadhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria