सुबन्तावली ?अमध्यम

Roma

पुमान्एकद्विबहु
प्रथमाअमध्यमः अमध्यमौ अमध्यमाः
सम्बोधनम्अमध्यम अमध्यमौ अमध्यमाः
द्वितीयाअमध्यमम् अमध्यमौ अमध्यमान्
तृतीयाअमध्यमेन अमध्यमाभ्याम् अमध्यमैः अमध्यमेभिः
चतुर्थीअमध्यमाय अमध्यमाभ्याम् अमध्यमेभ्यः
पञ्चमीअमध्यमात् अमध्यमाभ्याम् अमध्यमेभ्यः
षष्ठीअमध्यमस्य अमध्यमयोः अमध्यमानाम्
सप्तमीअमध्यमे अमध्यमयोः अमध्यमेषु

समास अमध्यम

अव्यय ॰अमध्यमम् ॰अमध्यमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria