Declension table of ?amṛtasambhava

Deva

NeuterSingularDualPlural
Nominativeamṛtasambhavam amṛtasambhave amṛtasambhavāni
Vocativeamṛtasambhava amṛtasambhave amṛtasambhavāni
Accusativeamṛtasambhavam amṛtasambhave amṛtasambhavāni
Instrumentalamṛtasambhavena amṛtasambhavābhyām amṛtasambhavaiḥ
Dativeamṛtasambhavāya amṛtasambhavābhyām amṛtasambhavebhyaḥ
Ablativeamṛtasambhavāt amṛtasambhavābhyām amṛtasambhavebhyaḥ
Genitiveamṛtasambhavasya amṛtasambhavayoḥ amṛtasambhavānām
Locativeamṛtasambhave amṛtasambhavayoḥ amṛtasambhaveṣu

Compound amṛtasambhava -

Adverb -amṛtasambhavam -amṛtasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria