सुबन्तावली ?अमृतसम्भव

Roma

नपुंसकम्एकद्विबहु
प्रथमाअमृतसम्भवम् अमृतसम्भवे अमृतसम्भवानि
सम्बोधनम्अमृतसम्भव अमृतसम्भवे अमृतसम्भवानि
द्वितीयाअमृतसम्भवम् अमृतसम्भवे अमृतसम्भवानि
तृतीयाअमृतसम्भवेन अमृतसम्भवाभ्याम् अमृतसम्भवैः
चतुर्थीअमृतसम्भवाय अमृतसम्भवाभ्याम् अमृतसम्भवेभ्यः
पञ्चमीअमृतसम्भवात् अमृतसम्भवाभ्याम् अमृतसम्भवेभ्यः
षष्ठीअमृतसम्भवस्य अमृतसम्भवयोः अमृतसम्भवानाम्
सप्तमीअमृतसम्भवे अमृतसम्भवयोः अमृतसम्भवेषु

समास अमृतसम्भव

अव्यय ॰अमृतसम्भवम् ॰अमृतसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria