Declension table of ?amṛtasambhava

Deva

MasculineSingularDualPlural
Nominativeamṛtasambhavaḥ amṛtasambhavau amṛtasambhavāḥ
Vocativeamṛtasambhava amṛtasambhavau amṛtasambhavāḥ
Accusativeamṛtasambhavam amṛtasambhavau amṛtasambhavān
Instrumentalamṛtasambhavena amṛtasambhavābhyām amṛtasambhavaiḥ amṛtasambhavebhiḥ
Dativeamṛtasambhavāya amṛtasambhavābhyām amṛtasambhavebhyaḥ
Ablativeamṛtasambhavāt amṛtasambhavābhyām amṛtasambhavebhyaḥ
Genitiveamṛtasambhavasya amṛtasambhavayoḥ amṛtasambhavānām
Locativeamṛtasambhave amṛtasambhavayoḥ amṛtasambhaveṣu

Compound amṛtasambhava -

Adverb -amṛtasambhavam -amṛtasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria