सुबन्तावली ?अमृतसम्भव

Roma

पुमान्एकद्विबहु
प्रथमाअमृतसम्भवः अमृतसम्भवौ अमृतसम्भवाः
सम्बोधनम्अमृतसम्भव अमृतसम्भवौ अमृतसम्भवाः
द्वितीयाअमृतसम्भवम् अमृतसम्भवौ अमृतसम्भवान्
तृतीयाअमृतसम्भवेन अमृतसम्भवाभ्याम् अमृतसम्भवैः अमृतसम्भवेभिः
चतुर्थीअमृतसम्भवाय अमृतसम्भवाभ्याम् अमृतसम्भवेभ्यः
पञ्चमीअमृतसम्भवात् अमृतसम्भवाभ्याम् अमृतसम्भवेभ्यः
षष्ठीअमृतसम्भवस्य अमृतसम्भवयोः अमृतसम्भवानाम्
सप्तमीअमृतसम्भवे अमृतसम्भवयोः अमृतसम्भवेषु

समास अमृतसम्भव

अव्यय ॰अमृतसम्भवम् ॰अमृतसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria