Declension table of ?amṛtasahodara

Deva

MasculineSingularDualPlural
Nominativeamṛtasahodaraḥ amṛtasahodarau amṛtasahodarāḥ
Vocativeamṛtasahodara amṛtasahodarau amṛtasahodarāḥ
Accusativeamṛtasahodaram amṛtasahodarau amṛtasahodarān
Instrumentalamṛtasahodareṇa amṛtasahodarābhyām amṛtasahodaraiḥ amṛtasahodarebhiḥ
Dativeamṛtasahodarāya amṛtasahodarābhyām amṛtasahodarebhyaḥ
Ablativeamṛtasahodarāt amṛtasahodarābhyām amṛtasahodarebhyaḥ
Genitiveamṛtasahodarasya amṛtasahodarayoḥ amṛtasahodarāṇām
Locativeamṛtasahodare amṛtasahodarayoḥ amṛtasahodareṣu

Compound amṛtasahodara -

Adverb -amṛtasahodaram -amṛtasahodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria