सुबन्तावली ?अमृतसहोदर

Roma

पुमान्एकद्विबहु
प्रथमाअमृतसहोदरः अमृतसहोदरौ अमृतसहोदराः
सम्बोधनम्अमृतसहोदर अमृतसहोदरौ अमृतसहोदराः
द्वितीयाअमृतसहोदरम् अमृतसहोदरौ अमृतसहोदरान्
तृतीयाअमृतसहोदरेण अमृतसहोदराभ्याम् अमृतसहोदरैः अमृतसहोदरेभिः
चतुर्थीअमृतसहोदराय अमृतसहोदराभ्याम् अमृतसहोदरेभ्यः
पञ्चमीअमृतसहोदरात् अमृतसहोदराभ्याम् अमृतसहोदरेभ्यः
षष्ठीअमृतसहोदरस्य अमृतसहोदरयोः अमृतसहोदराणाम्
सप्तमीअमृतसहोदरे अमृतसहोदरयोः अमृतसहोदरेषु

समास अमृतसहोदर

अव्यय ॰अमृतसहोदरम् ॰अमृतसहोदरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria