Declension table of ?alpamadhyama

Deva

MasculineSingularDualPlural
Nominativealpamadhyamaḥ alpamadhyamau alpamadhyamāḥ
Vocativealpamadhyama alpamadhyamau alpamadhyamāḥ
Accusativealpamadhyamam alpamadhyamau alpamadhyamān
Instrumentalalpamadhyamena alpamadhyamābhyām alpamadhyamaiḥ alpamadhyamebhiḥ
Dativealpamadhyamāya alpamadhyamābhyām alpamadhyamebhyaḥ
Ablativealpamadhyamāt alpamadhyamābhyām alpamadhyamebhyaḥ
Genitivealpamadhyamasya alpamadhyamayoḥ alpamadhyamānām
Locativealpamadhyame alpamadhyamayoḥ alpamadhyameṣu

Compound alpamadhyama -

Adverb -alpamadhyamam -alpamadhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria