सुबन्तावली ?अल्पमध्यम

Roma

पुमान्एकद्विबहु
प्रथमाअल्पमध्यमः अल्पमध्यमौ अल्पमध्यमाः
सम्बोधनम्अल्पमध्यम अल्पमध्यमौ अल्पमध्यमाः
द्वितीयाअल्पमध्यमम् अल्पमध्यमौ अल्पमध्यमान्
तृतीयाअल्पमध्यमेन अल्पमध्यमाभ्याम् अल्पमध्यमैः अल्पमध्यमेभिः
चतुर्थीअल्पमध्यमाय अल्पमध्यमाभ्याम् अल्पमध्यमेभ्यः
पञ्चमीअल्पमध्यमात् अल्पमध्यमाभ्याम् अल्पमध्यमेभ्यः
षष्ठीअल्पमध्यमस्य अल्पमध्यमयोः अल्पमध्यमानाम्
सप्तमीअल्पमध्यमे अल्पमध्यमयोः अल्पमध्यमेषु

समास अल्पमध्यम

अव्यय ॰अल्पमध्यमम् ॰अल्पमध्यमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria