Declension table of ?alpadhana

Deva

NeuterSingularDualPlural
Nominativealpadhanam alpadhane alpadhanāni
Vocativealpadhana alpadhane alpadhanāni
Accusativealpadhanam alpadhane alpadhanāni
Instrumentalalpadhanena alpadhanābhyām alpadhanaiḥ
Dativealpadhanāya alpadhanābhyām alpadhanebhyaḥ
Ablativealpadhanāt alpadhanābhyām alpadhanebhyaḥ
Genitivealpadhanasya alpadhanayoḥ alpadhanānām
Locativealpadhane alpadhanayoḥ alpadhaneṣu

Compound alpadhana -

Adverb -alpadhanam -alpadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria