सुबन्तावली ?अल्पधन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअल्पधनम् अल्पधने अल्पधनानि
सम्बोधनम्अल्पधन अल्पधने अल्पधनानि
द्वितीयाअल्पधनम् अल्पधने अल्पधनानि
तृतीयाअल्पधनेन अल्पधनाभ्याम् अल्पधनैः
चतुर्थीअल्पधनाय अल्पधनाभ्याम् अल्पधनेभ्यः
पञ्चमीअल्पधनात् अल्पधनाभ्याम् अल्पधनेभ्यः
षष्ठीअल्पधनस्य अल्पधनयोः अल्पधनानाम्
सप्तमीअल्पधने अल्पधनयोः अल्पधनेषु

समास अल्पधन

अव्यय ॰अल्पधनम् ॰अल्पधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria