Declension table of alakṣita

Deva

NeuterSingularDualPlural
Nominativealakṣitam alakṣite alakṣitāni
Vocativealakṣita alakṣite alakṣitāni
Accusativealakṣitam alakṣite alakṣitāni
Instrumentalalakṣitena alakṣitābhyām alakṣitaiḥ
Dativealakṣitāya alakṣitābhyām alakṣitebhyaḥ
Ablativealakṣitāt alakṣitābhyām alakṣitebhyaḥ
Genitivealakṣitasya alakṣitayoḥ alakṣitānām
Locativealakṣite alakṣitayoḥ alakṣiteṣu

Compound alakṣita -

Adverb -alakṣitam -alakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria