Declension table of ?alakṣaṇaka

Deva

MasculineSingularDualPlural
Nominativealakṣaṇakaḥ alakṣaṇakau alakṣaṇakāḥ
Vocativealakṣaṇaka alakṣaṇakau alakṣaṇakāḥ
Accusativealakṣaṇakam alakṣaṇakau alakṣaṇakān
Instrumentalalakṣaṇakena alakṣaṇakābhyām alakṣaṇakaiḥ alakṣaṇakebhiḥ
Dativealakṣaṇakāya alakṣaṇakābhyām alakṣaṇakebhyaḥ
Ablativealakṣaṇakāt alakṣaṇakābhyām alakṣaṇakebhyaḥ
Genitivealakṣaṇakasya alakṣaṇakayoḥ alakṣaṇakānām
Locativealakṣaṇake alakṣaṇakayoḥ alakṣaṇakeṣu

Compound alakṣaṇaka -

Adverb -alakṣaṇakam -alakṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria