सुबन्तावली ?अलक्षणक

Roma

पुमान्एकद्विबहु
प्रथमाअलक्षणकः अलक्षणकौ अलक्षणकाः
सम्बोधनम्अलक्षणक अलक्षणकौ अलक्षणकाः
द्वितीयाअलक्षणकम् अलक्षणकौ अलक्षणकान्
तृतीयाअलक्षणकेन अलक्षणकाभ्याम् अलक्षणकैः अलक्षणकेभिः
चतुर्थीअलक्षणकाय अलक्षणकाभ्याम् अलक्षणकेभ्यः
पञ्चमीअलक्षणकात् अलक्षणकाभ्याम् अलक्षणकेभ्यः
षष्ठीअलक्षणकस्य अलक्षणकयोः अलक्षणकानाम्
सप्तमीअलक्षणके अलक्षणकयोः अलक्षणकेषु

समास अलक्षणक

अव्यय ॰अलक्षणकम् ॰अलक्षणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria