Declension table of akhaṇḍita

Deva

NeuterSingularDualPlural
Nominativeakhaṇḍitam akhaṇḍite akhaṇḍitāni
Vocativeakhaṇḍita akhaṇḍite akhaṇḍitāni
Accusativeakhaṇḍitam akhaṇḍite akhaṇḍitāni
Instrumentalakhaṇḍitena akhaṇḍitābhyām akhaṇḍitaiḥ
Dativeakhaṇḍitāya akhaṇḍitābhyām akhaṇḍitebhyaḥ
Ablativeakhaṇḍitāt akhaṇḍitābhyām akhaṇḍitebhyaḥ
Genitiveakhaṇḍitasya akhaṇḍitayoḥ akhaṇḍitānām
Locativeakhaṇḍite akhaṇḍitayoḥ akhaṇḍiteṣu

Compound akhaṇḍita -

Adverb -akhaṇḍitam -akhaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria