Declension table of akhaṇḍita

Deva

MasculineSingularDualPlural
Nominativeakhaṇḍitaḥ akhaṇḍitau akhaṇḍitāḥ
Vocativeakhaṇḍita akhaṇḍitau akhaṇḍitāḥ
Accusativeakhaṇḍitam akhaṇḍitau akhaṇḍitān
Instrumentalakhaṇḍitena akhaṇḍitābhyām akhaṇḍitaiḥ akhaṇḍitebhiḥ
Dativeakhaṇḍitāya akhaṇḍitābhyām akhaṇḍitebhyaḥ
Ablativeakhaṇḍitāt akhaṇḍitābhyām akhaṇḍitebhyaḥ
Genitiveakhaṇḍitasya akhaṇḍitayoḥ akhaṇḍitānām
Locativeakhaṇḍite akhaṇḍitayoḥ akhaṇḍiteṣu

Compound akhaṇḍita -

Adverb -akhaṇḍitam -akhaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria