Declension table of akaruṇatva

Deva

NeuterSingularDualPlural
Nominativeakaruṇatvam akaruṇatve akaruṇatvāni
Vocativeakaruṇatva akaruṇatve akaruṇatvāni
Accusativeakaruṇatvam akaruṇatve akaruṇatvāni
Instrumentalakaruṇatvena akaruṇatvābhyām akaruṇatvaiḥ
Dativeakaruṇatvāya akaruṇatvābhyām akaruṇatvebhyaḥ
Ablativeakaruṇatvāt akaruṇatvābhyām akaruṇatvebhyaḥ
Genitiveakaruṇatvasya akaruṇatvayoḥ akaruṇatvānām
Locativeakaruṇatve akaruṇatvayoḥ akaruṇatveṣu

Compound akaruṇatva -

Adverb -akaruṇatvam -akaruṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria